A 150-34 Kṣīrikalpa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 150/34
Title: Kṣīrikalpa
Dimensions: 24.5 x 11.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2088
Remarks:
Reel No. A 150-34 Inventory No. 36243
Title Kṣīrakalpa
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.5 x 11.5 cm
Folios 2
Lines per Folio 12
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/2088
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha kṣīrikalpo (!) likhyate ||
atha kartā āśvinaśuddhapaurṇimāyāṃ prātaḥ || kṛtanityakriyaḥ (2) abhuktaḥ śuddhāṃtaḥkaraṇaḥ || caṃdrodayām (!) ārabhya astaparyaṃtaṃ caṃdraprabhā khaṃḍitā yatra na bhavati tatra sthale svayaṃ vā siṣyaiḥ (3) saha gatvā pākhāṃḍādijanavarjitabhūmiṃ (!) parikṣ⟪e⟫a (!) || tatra gomayenānulipya samānuvarṇāyāḥ asamānuvarṇāyāḥ vā go(4)dugdhena pāyasaṃ kṛtvā || sāyaṃ sadhyāṃ vidhāya || jalapūrṇaṃ | maṇikuṃbhaṃ saṃsthāpya tatpūrve svāsane prāṅmukha upaviśya deśa(5)kālau saṃkirtya (!) prajñāsidhyarthaṃ amṛtātmakacaṃdrakalāpūjanaṃ kariṣye iti saṃkalpya || (fol. 1r1–5)
End
oṃ anna(2r1)pate iti maṃtreṇa prāśnīyāt ||
oṃ annapatennnasya nodhehyanamīvasya śuṣmiṇaḥ ||
prapadātāraṃ tvāriṣa ujjvannā(2)dhehi dvipade catuṣpade ||
tata ācamya || guruṃ praṇamya || aiṃ sauṃ strāṃ somātmane mama amṛtaṃ dehi āgatya sukhaṃ ciraṃ (3) tiṣṭhaṃtu svāhā || (fol. 1v12–2r3)
Colophon
iti kṣīrakalpaḥ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 2r3)
Microfilm Details
Reel No. A 150/34/
Date of Filming 08-10-1971
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/SG
Date 15-02-2006
Bibliography