A 150-34 Kṣīrikalpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 150/34
Title: Kṣīrikalpa
Dimensions: 24.5 x 11.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2088
Remarks:


Reel No. A 150-34 Inventory No. 36243

Title Kṣīrakalpa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.5 x 11.5 cm

Folios 2

Lines per Folio 12

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/2088

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha kṣīrikalpo (!) likhyate ||

atha kartā āśvinaśuddhapaurṇimāyāṃ prātaḥ || kṛtanityakriyaḥ (2) abhuktaḥ śuddhāṃtaḥkaraṇaḥ || caṃdrodayām (!) ārabhya astaparyaṃtaṃ caṃdraprabhā khaṃḍitā yatra na bhavati tatra sthale svayaṃ vā siṣyaiḥ (3) saha gatvā pākhāṃḍādijanavarjitabhūmiṃ (!) parikṣ⟪e⟫a (!) || tatra gomayenānulipya samānuvarṇāyāḥ asamānuvarṇāyāḥ vā go(4)dugdhena pāyasaṃ kṛtvā || sāyaṃ sadhyāṃ vidhāya || jalapūrṇaṃ | maṇikuṃbhaṃ saṃsthāpya tatpūrve svāsane prāṅmukha upaviśya deśa(5)kālau saṃkirtya (!) prajñāsidhyarthaṃ amṛtātmakacaṃdrakalāpūjanaṃ kariṣye iti saṃkalpya || (fol. 1r1–5)

End

oṃ anna(2r1)pate iti maṃtreṇa prāśnīyāt ||

oṃ annapatennnasya nodhehyanamīvasya śuṣmiṇaḥ ||

prapadātāraṃ tvāriṣa ujjvannā(2)dhehi dvipade catuṣpade ||

tata ācamya || guruṃ praṇamya || aiṃ sauṃ strāṃ somātmane mama amṛtaṃ dehi āgatya sukhaṃ ciraṃ (3) tiṣṭhaṃtu svāhā || (fol. 1v12–2r3)

Colophon

iti kṣīrakalpaḥ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁  || (fol. 2r3)

Microfilm Details

Reel No. A 150/34/

Date of Filming 08-10-1971

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 15-02-2006

Bibliography